श्री एक मुखी हनुमान कवच | श्री एक मुखी हनुमान कवच

 श्री एक मुखी हनुमान कवच | श्री एक मुखी हनुमान कवच

श्री एक मुखी हनुमत्कवचम् 

ॐ गं गणपतये नमः॥


मनोवं मारुततुल्यवेगं मूर्तियं बुद्धिमतां वृद्धम्।

वातात्मजं वानरयुथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥

श्रीरामदूतं शिरसा नमामि ॥


रामदास उवाच॥

एकदा सुखमासीनं शंकरं लोकशंकरम्।

पप्रच्छ गिरिजाकांतं कर्पूरधवलं शिवम् ॥


पर्वतुवाच ॥

भगवानदेवदेवेश लोकनाथ जगद्गुरो।

शोकाकुलानां लोकानां केन रक्षा भवेद्ध्रुवम् ॥


बबाते संकटे घोरे भूतप्रेतादिके भये।

अन्यावाग्नि संतप्त चेतसां दुःखभागिनां ॥


ईश्वर उवाच ॥

शृणु देवी प्रवक्ष्यामि लोकानां हितकाम्यया।

विभीषणाय रामेण प्रेम्ना दत्तं च यत्पुरा ॥


क्वाचं कपिनाथस्य वायुपुत्रस्य धीमतः।

गुह्यं ते सम्प्रवक्ष्यामि विशेषाच्छृणु सुन्दरि ॥


अथ विनियोगः ॥

ॐ अस्य श्री हनुमान् कवच स्तोत्र मंत्रस्य श्री रामचन्द्र ऋषिः श्री वीरो हनुमान् भगवान देवता, अनुष्टुप छंदः, मारुतात्मज इति बीजम्, अंजनीसुनुरिति शक्तिः, लक्ष्मण प्राणदाता इति जीवः, श्रीराम भक्ति रीति कवचम्, लंकाप्रदाहक इति कीलकम मम सकल कार्य सिद्ध्यर्थे जपेविनयोगः ॥


अथ करन्यासः ॥

ॐ ह्रां अंगुष्ठाभ्यां नमः।

ॐ ह्रीं महानिभ्यां नमः।

ॐ ह्रौं मध्यमाभ्यां नमः।

ॐ ह्रां अनामिकाभ्यां नमः।

ॐ ह्रौं कनिष्ठिकाभ्यां नमः।

ॐ ह्रीं करतलकृपाभ्यां नमः।

ॐ अंजनीसूनवे हृदयाय नमः।

ॐ रुद्रमूर्तये शिरसे स्वाहा।

ॐ वायुसुतात्मने शिखायै वषट्।

ॐ वज्रदेहाय कवचाय हुम्।

ॐ रामदूताय उत्सवत्रय वौषट्।

ॐ ब्रह्मास्त्रनिवारणाय अस्त्राय फट्।


दिग्बन्धः ॥

ॐ रामदूताय विद्महे कपिराजाय धीमहि, तन्नो हनुमान् प्रचोदयात्, ॐ हुं फट् स्वाहा ॥ इति दिगबंधः ॥


अथ ध्यानम् ॥

ॐ ध्यायेद्बालदिवाकरधृतिनिभं देवारीद्रपहनदेवेन्द्र- मुख्यप्रशस्त्यसं देदीप्यमानं रुचा।

सुग्रीवादिसमस्तवनर्युतं सुव्यक्तत्त्वप्रियं संरक्तरुणालोचनं पवनजं पीताम्बरलाङकृतम् ॥


उदयनमार्तण्डकोटिप्रकटरुचियुतं चारुवीरासनस्थं मोनजीयज्ञोपवीतरुणुचिरशिखाशोभितं कुण्डलाङ्गम्।

भक्तानामिष्टदं तं प्रत्यमुनिजं वेदनादप्रमोदं ध्यायेद्देवं विधेयं प्लवगकुलपतिं गोस्पदीभूतवर्धिम् ॥ 2॥


वज्रङ्गं पिङ्गकेशाध्यं स्वर्णकुंडलमंडितम्।

नियुद्धकर्मकुशलं परिवारप्रक्रमम् ॥ 3॥


वामहस्ते महावृक्षं दशास्यकरखंडनम्।

उदयद्यद्वैद्योर्दण्डं हनुमंतं विचिन्तयेत् ॥ 4॥


स्फटिकभं स्वर्णकान्ति द्विभुजं च कृतांजलिम्।

कुण्डलद्वयसंशोभिमुखमभोजं हरिं भजेत् ॥ 5॥


उदयादित्यसङकाशमुदार्भुजविक्रमम्।

कन्दर्पकोटिलवण्यं सर्वविद्याविशारदम् ॥ 6॥


श्रीरामहृदयानंदं भक्तकल्पमहिरूहम्।

अभयं भूषणं दोर्भ्यां कलये मारुतात्मजम् ॥ 7॥


अपराजित नमस्तेऽस्तु नमस्ते रामपूजित।

प्रस्थानं च करिष्यामि सिद्धिर्भवतु मे सदा ॥ 8॥


यो वरन्दोनिधिमल्पपल्वल्मिवोलङ्घ्य प्रतापन्वितो- वैदेहीघनशोक्तपहरनो वैकुण्ठत्त्वप्रियः।

अक्षद्यर्चितराक्षसेश्वरमहादर्पपाहारी रणे।

सोऽयं वानरपुङ्गवोऽवतु सदा युस्मानसमीरात्मजः ॥ 9॥


वज्रङ्गं पिङ्गकेशं कनकम्यलस्त्कुण्डलाक्रांतगंडं नाना विद्याधिनाथं करतलविधृतं पूर्णकुंभं दृष्टं च भक्तभिष्टापादरं विधति च सदा सर्वदा सुप्रसन्नं त्रैलोक्यत्राणकारं सकलभुवनं रामदूतन्नमामि ॥ 10॥


उद्यल्लाङ्गुलकेशप्रलयजलधरं भीममूर्तिं कपिन्द्रं वन्दे रामाङ्घृपद्मभ्रमरपरिवृतं तत्त्वसारं प्रसन्नम्।

वज्राङ्गं वज्ररूपं कनकम्यलस्तकुंडलाक्रान्तगंडं दम्भोलिस्तम्भसारप्रहरणविकत् भूतरक्षोऽधिनाथम् ॥ ॥॥


वामे करे वैरिभयं वहन्तं शैलं च दक्षे निजकंठलग्नम्।

दधानमासाद्य सुवर्णं भजेज्ज्वलत्कुण्डलरामदूतम् ॥ 12॥


पद्मरागमणिकुंडलत्विशा पाटलिकृतकपोलमंडलम्।

दिव्यगेहकदलिवनन्तरे भावयामि पवमन्दनम् ॥ 13॥


ईश्वर उवाच ॥

इति वदति विशेषाद्राघवो राक्षसेन्द्रं प्रमुदितवर्चितो रावणस्यानुजो ह्घुवरवरदूतं पूज्यमास भूयः स्तुतिभिरकृतार्थः स्वं परं मन्यमानः ॥ 14॥


वन्देविद्युतालयसुभगस्वर्णयज्ञोपवीतं कर्णद्वन्द्वे कंकरुचिरे कुण्डले धारयन्तम्।

उच्चैरहृष्यद्युमणिकिरणश्रेणिसम्बविताङ्गं सतकौपिनं कपिववृतं कामरूपं कपिन्द्रम् ॥ 15॥


मनोवं मारुततुल्यवेगं मूर्तियं बुद्धिमतां वृद्धम्।

वातात्मजं वानरयुथमुख्यं श्रीरामदूतं सततं स्मरामि ॥ 16॥


हृदयादिन्यास ॥

ॐ नमो भगवते हृदयाय नमः।

ॐ आञ्जनेयै शिरसे स्वाहा।

ॐ रुद्रमूर्तये शिखायै वषट्।

ॐ रामदूताय कवचाय हुम्।

ॐ हनुमते नक्षत्रराय वौषट्।


ॐ अग्निगर्भाय अस्त्राय फट्।

ॐ नमो भगवते अङ्गुष्ठाभ्यां नमः।

ॐ आञ्जनेयाय महतनिभ्यां नमः।

ॐ रुद्रमूर्तये मध्यमाभ्यां नमः।

ॐ वायुसूनवे अनामिकाभ्यां नमः।

ॐ हनुमते कनिष्ठिकाभ्यां नमः।

ॐ अग्निगर्भाय करतलकर्पजाभ्यां नमः।


अथ मन्त्र उच्यते ॥

ॐ ऐं ह्रीं श्रीं ह्रौं ह्रीं ह्रौं ह्रौं ह्रः।

ॐ ह्रीं ह्रौं ॐ नमो भगवते महाबलपराक्रमाय भूतप्रेतपिशाच शाकिनी डाकिनी यक्षिणी पूतनामारी महामारी भैरव-यक्ष-वेताल-राक्षस-ग्रहराक्षसदिकं क्षणेन हन हन भंजय भंजय मारय मारय शिक्षाय शिक्षय महामहेश्वर रुद्रावतार हुं फट् स्वाहा।


ॐ नमो भगवते हनुमदाख्याय रुद्राय सर्वदुष्टजन- मुखस्तंभनं कुरु कुरु ह्रां ह्रीं ह्रौं ठुंठं फट् स्वाहा।


ॐ नमो भगवते अंजनीगर्भसंभूताय रामलक्ष्मणानंदकराय कपिसैन्यप्रकाशनाय पर्वतोत्पाटनाय सुग्रीवसाधकाय रणोच्चतनाय कुमारब्रह्मचारिणे भगवंतोदयाय ॐ ह्रां ह्रीं ह्रौं सर्वदुष्टनिवारणाय स्वाहा।


ॐ नमो हनुमते सर्वग्रहानुभूतभविष्यद्प्रदर्शनान् दूरस्थान निकटस्थान सर्वकालदुष्टदुर्बुद्धिनुच्छतयोच्चतय प्रबलानि क्षोभय क्षोभय मम सर्वकार्यं साधय सदाय हनुमते ॐ ह्रां ह्रीं ह्रौं फट् देहि। ॐ शिवं सिद्धं ह्रां ह्रीं ह्रौं ह्रौं स्वाहा।


ॐ नमो हनुमते प्रकृतां तन्त्रमंत्र-पराहंकारभूतप्रेतपिषाच प्रदर्शसर्वविघ्नदुर्जनचेतकविधान सर्वग्रहं निवार्यवध वध पंच दल दल किल किल सर्वकुयन्त्रणि दुष्टवाचं फट् स्वाहा।


ॐ नमो हनुमते पाहि पाहि एहि एहि एहि एहि सर्वग्रहभूतानां शाकिनीदाकिनां विषं दुष्टानां सर्वविषयान्नै आकर्षय आकर्षय मर्मय मरय भेदय भेदाय मृत्युमुत्पतयोत्पतय शोषय शोषय ज्वाल जल प्रज्वल प्रज्वल भूतमंडलं प्रेतमंडलं पिशाचं निरासय निरासय भूतज्वर प्रतज्वर वाज्वरेश्वर महेश्वर। धी किन्हि भिन्धि अक्षशूल-वक्षशूल-श्रोभ्यन्तरशूल- गुल्मशूल-पित्तशूल-ब्रह्मराक्षसकुल- पर्कुल-नागकुल-विषं नाशय नाशय निर्विषं कुरु कुरु फट् स्वाहा। ॐ ह्रीं सर्वदुष्टाग्रहं निवारय फट् स्वाहा ॥


ॐ नमो हनुमते पवनपुत्राय वैश्वानर्मुखाय हन हन पापदृष्टिं शंडदृष्टिं हन हनहनुमदाज्ञय स्फुर स्फुर फट् स्वाहा ॥


श्रीराम उवाच ॥

हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः।

प्रतिच्यां पातु रक्षोघ्न उत्तरस्याम्बिपारगः ॥


उदिच्यामूर्ध्वगाः पातु केसरीप्रियन्नन्दनः।

अधश्च विष्णुभक्तस्तु पातु मध्ये च पवित्रः ॥ 2॥


अवन्तरदिशः पातु सीताशोकविनाशनः।

लंकाविधिकः पातु सर्वपदभ्यो सारंगम् ॥ 3॥


सुग्रीव सचिवः पातु मस्तकं वायुनन्दनः।

भालं पातु महावीरो भ्रुवोर्मध्ये साम्यम् ॥ 4॥


दर्शने छायाऽपहारी च पातु नः प्लवगेश्वरः।

कपोलकर्णमूले तु पातु श्रीरामकिङकरः ॥ 5॥


नासाग्रे अंजनीसुनुरवक्त्रं पातु हृश्वरः।

वाचं रुद्रप्रियः पातु जिह्वां पिङ्गललोचनः ॥ 6॥


पातु दन्तं फाल्गुनेशश्चिबुकं दैत्यप्राणहृत:।

ओष्ठं रामप्रियः पातु चिबुकं- दैत्यकोटिहृत पातु कंठं च दैत्यरिः स्कन्धौ पातु सुरार्चितः॥ 7॥


भुजौ पातु महतेजाः करौ तु चरणायुधः।

नखन्नखायुधः पातु कुक्षिं पातु कपीश्वरः ॥ 8॥


वक्षो मुद्रापहारी च पातु पार्श्वे भुजायौध:।

लङ्काविभञ्जनः पातु पृष्ठदेशे सारंगम् ॥ 9॥


नाभिञ्च रामदूतस्तु कटिं पत्नीलात्मजः।

गुह्मं पातु महाप्रज्ञः सृक्किनी च शिवप्रियः ॥ 10॥


उरु च जनुनि पातु लङ्काप्रसादभंजनः।

जङ्घे पातु महाबाहुर्गल्फौ पातु महाबलः ॥ ॥॥


अचलोद्धारकः पातु पादौ भास्करसन्निभः।

पदन्ते सर्वसत्वध्याः पातु पदाङ्गुलिस्तथा॥ 12॥


सर्वङ्गानि महावीरः पातु रोमाणी चात्मन्।

हनुमत्कवचं यस्तु पठेद्विद्वान विचक्षणः ॥ 13॥


स एव पुरूषश्रेष्ठो भक्तिं मुक्तिं च विन्दति।

त्रिकालमेकालं वा पेथेन्मास्त्रयं सदा ॥ 14॥


सर्वान् रिपुन् क्षणे जित्वा स पुमां श्रियमाप्नुयात्।

मध्यरात्रि जले स्थित्वा सप्तवारं पठेद्यदि ॥ 15॥


क्षयाऽपस्मारकुष्ठादितापत्रयनिवरणम्।

अर्चिवारेऽश्वत्थमूले स्थित्वा पतिः यः पुमान् ॥ 16॥


अचलं श्रीयमाप्नोति सग्रामे विजयी भवेत् ॥ 17॥


यः करे धारयेन्नित्यं समं पु श्रियमाप्नुयात्।

विवाहे दिव्यकाले च द्युते राजकुले रणे ॥ आठ॥


भूतप्रेतमहादुर्गे रणे सागरसम्पलवे।

दशवारं पथेद्रत्रौ मिताहारे शिवरात्रियः ॥ 19॥


विजयं लभते लोके मानवेषु नराधिपः।

सिंहव्याघ्रभये चाग्नौ शरशस्त्रस्त्रयत्ने ॥ 20॥


शृङ्खलाबन्धने चैव कराग्रहनियनत्रणे।

कायस्तम्भे वह्निदाहे गत्ररोगे च दारूणे॥ 21॥


शोके म्हाराणे चैव ब्रह्मग्रहविनाशने।

सर्वदा तु पथेन्नित्यं जयमाप्नोत्यसंशयम् ॥ 22॥


भूर्जे वा वसने रक्ते क्षौमे वा तलपत्रके।

त्रिगन्धेनाथवा मस्या लिखित्वा धारयेन्नरः ॥ 30॥


पञ्चसप्तत्रिलौहैर्वा गोपीतं कवचं शुभम्।

गले कात्यां बहुमूले वा कण्ठे शिरसि धारितम् ॥ 24॥


सर्वान् कामानवाप्नोति सत्यं श्रीरामभाषितम् ॥ 25॥


उल्लाङ्घ्य सिन्धोः सलिलं सलिलं यः शोकवाह्निं जनात्मजयः।

आदाय तेनैव ददाः लंकां नमामि तं प्रांजलाराञ्जनेयम् ॥ 26॥


ॐ हनुमान्जनीसूर्वायुपुत्रो महाबलः।

श्रीरामेष्टः फाल्गुनसखः पिङ्गाक्षोऽमितविक्रमः ॥ 27॥


उद्धिक्रमणश्चैव सीताशोकविनाशनः।

लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा॥ 28॥


द्वादशैतानि नामानि कपिन्द्रस्य महात्मनः।

स्वपकाले प्रबोधे च यात्राकाले च यः पथेत् ॥ 29॥


तस्य सर्वाभ्यं नास्ति ऋणे च विजयी भवेत्।

धनधान्यं भवेत्तस्य दुःखं नैव कदाचन ॥ 30॥


ॐ ब्रह्माण्डपुराणान्तर्गते नारद अगस्त्य संवादे।


इति श्री एकमुखी हनुमत् सम्पूर्णम् ॥



Next Post Previous Post
No Comment
Add Comment
comment url